Declension table of pratibādhaka

Deva

NeuterSingularDualPlural
Nominativepratibādhakam pratibādhake pratibādhakāni
Vocativepratibādhaka pratibādhake pratibādhakāni
Accusativepratibādhakam pratibādhake pratibādhakāni
Instrumentalpratibādhakena pratibādhakābhyām pratibādhakaiḥ
Dativepratibādhakāya pratibādhakābhyām pratibādhakebhyaḥ
Ablativepratibādhakāt pratibādhakābhyām pratibādhakebhyaḥ
Genitivepratibādhakasya pratibādhakayoḥ pratibādhakānām
Locativepratibādhake pratibādhakayoḥ pratibādhakeṣu

Compound pratibādhaka -

Adverb -pratibādhakam -pratibādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria