Declension table of pratiṣṭhāviveka

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāvivekaḥ pratiṣṭhāvivekau pratiṣṭhāvivekāḥ
Vocativepratiṣṭhāviveka pratiṣṭhāvivekau pratiṣṭhāvivekāḥ
Accusativepratiṣṭhāvivekam pratiṣṭhāvivekau pratiṣṭhāvivekān
Instrumentalpratiṣṭhāvivekena pratiṣṭhāvivekābhyām pratiṣṭhāvivekaiḥ
Dativepratiṣṭhāvivekāya pratiṣṭhāvivekābhyām pratiṣṭhāvivekebhyaḥ
Ablativepratiṣṭhāvivekāt pratiṣṭhāvivekābhyām pratiṣṭhāvivekebhyaḥ
Genitivepratiṣṭhāvivekasya pratiṣṭhāvivekayoḥ pratiṣṭhāvivekānām
Locativepratiṣṭhāviveke pratiṣṭhāvivekayoḥ pratiṣṭhāvivekeṣu

Compound pratiṣṭhāviveka -

Adverb -pratiṣṭhāvivekam -pratiṣṭhāvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria