सुबन्तावली ?प्रतिष्ठाविवेक

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिष्ठाविवेकः प्रतिष्ठाविवेकौ प्रतिष्ठाविवेकाः
सम्बोधनम्प्रतिष्ठाविवेक प्रतिष्ठाविवेकौ प्रतिष्ठाविवेकाः
द्वितीयाप्रतिष्ठाविवेकम् प्रतिष्ठाविवेकौ प्रतिष्ठाविवेकान्
तृतीयाप्रतिष्ठाविवेकेन प्रतिष्ठाविवेकाभ्याम् प्रतिष्ठाविवेकैः प्रतिष्ठाविवेकेभिः
चतुर्थीप्रतिष्ठाविवेकाय प्रतिष्ठाविवेकाभ्याम् प्रतिष्ठाविवेकेभ्यः
पञ्चमीप्रतिष्ठाविवेकात् प्रतिष्ठाविवेकाभ्याम् प्रतिष्ठाविवेकेभ्यः
षष्ठीप्रतिष्ठाविवेकस्य प्रतिष्ठाविवेकयोः प्रतिष्ठाविवेकानाम्
सप्तमीप्रतिष्ठाविवेके प्रतिष्ठाविवेकयोः प्रतिष्ठाविवेकेषु

समास प्रतिष्ठाविवेक

अव्यय ॰प्रतिष्ठाविवेकम् ॰प्रतिष्ठाविवेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria