Declension table of pratiṣṭhāpayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhāpayitavyaḥ | pratiṣṭhāpayitavyau | pratiṣṭhāpayitavyāḥ |
Vocative | pratiṣṭhāpayitavya | pratiṣṭhāpayitavyau | pratiṣṭhāpayitavyāḥ |
Accusative | pratiṣṭhāpayitavyam | pratiṣṭhāpayitavyau | pratiṣṭhāpayitavyān |
Instrumental | pratiṣṭhāpayitavyena | pratiṣṭhāpayitavyābhyām | pratiṣṭhāpayitavyaiḥ |
Dative | pratiṣṭhāpayitavyāya | pratiṣṭhāpayitavyābhyām | pratiṣṭhāpayitavyebhyaḥ |
Ablative | pratiṣṭhāpayitavyāt | pratiṣṭhāpayitavyābhyām | pratiṣṭhāpayitavyebhyaḥ |
Genitive | pratiṣṭhāpayitavyasya | pratiṣṭhāpayitavyayoḥ | pratiṣṭhāpayitavyānām |
Locative | pratiṣṭhāpayitavye | pratiṣṭhāpayitavyayoḥ | pratiṣṭhāpayitavyeṣu |