Declension table of ?pratiṣṭhāpayitavya

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāpayitavyaḥ pratiṣṭhāpayitavyau pratiṣṭhāpayitavyāḥ
Vocativepratiṣṭhāpayitavya pratiṣṭhāpayitavyau pratiṣṭhāpayitavyāḥ
Accusativepratiṣṭhāpayitavyam pratiṣṭhāpayitavyau pratiṣṭhāpayitavyān
Instrumentalpratiṣṭhāpayitavyena pratiṣṭhāpayitavyābhyām pratiṣṭhāpayitavyaiḥ pratiṣṭhāpayitavyebhiḥ
Dativepratiṣṭhāpayitavyāya pratiṣṭhāpayitavyābhyām pratiṣṭhāpayitavyebhyaḥ
Ablativepratiṣṭhāpayitavyāt pratiṣṭhāpayitavyābhyām pratiṣṭhāpayitavyebhyaḥ
Genitivepratiṣṭhāpayitavyasya pratiṣṭhāpayitavyayoḥ pratiṣṭhāpayitavyānām
Locativepratiṣṭhāpayitavye pratiṣṭhāpayitavyayoḥ pratiṣṭhāpayitavyeṣu

Compound pratiṣṭhāpayitavya -

Adverb -pratiṣṭhāpayitavyam -pratiṣṭhāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria