सुबन्तावली ?प्रतिष्ठापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिष्ठापयितव्यः प्रतिष्ठापयितव्यौ प्रतिष्ठापयितव्याः
सम्बोधनम्प्रतिष्ठापयितव्य प्रतिष्ठापयितव्यौ प्रतिष्ठापयितव्याः
द्वितीयाप्रतिष्ठापयितव्यम् प्रतिष्ठापयितव्यौ प्रतिष्ठापयितव्यान्
तृतीयाप्रतिष्ठापयितव्येन प्रतिष्ठापयितव्याभ्याम् प्रतिष्ठापयितव्यैः प्रतिष्ठापयितव्येभिः
चतुर्थीप्रतिष्ठापयितव्याय प्रतिष्ठापयितव्याभ्याम् प्रतिष्ठापयितव्येभ्यः
पञ्चमीप्रतिष्ठापयितव्यात् प्रतिष्ठापयितव्याभ्याम् प्रतिष्ठापयितव्येभ्यः
षष्ठीप्रतिष्ठापयितव्यस्य प्रतिष्ठापयितव्ययोः प्रतिष्ठापयितव्यानाम्
सप्तमीप्रतिष्ठापयितव्ये प्रतिष्ठापयितव्ययोः प्रतिष्ठापयितव्येषु

समास प्रतिष्ठापयितव्य

अव्यय ॰प्रतिष्ठापयितव्यम् ॰प्रतिष्ठापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria