Declension table of ?pratiṣṭhāmayūkha

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāmayūkhaḥ pratiṣṭhāmayūkhau pratiṣṭhāmayūkhāḥ
Vocativepratiṣṭhāmayūkha pratiṣṭhāmayūkhau pratiṣṭhāmayūkhāḥ
Accusativepratiṣṭhāmayūkham pratiṣṭhāmayūkhau pratiṣṭhāmayūkhān
Instrumentalpratiṣṭhāmayūkhena pratiṣṭhāmayūkhābhyām pratiṣṭhāmayūkhaiḥ pratiṣṭhāmayūkhebhiḥ
Dativepratiṣṭhāmayūkhāya pratiṣṭhāmayūkhābhyām pratiṣṭhāmayūkhebhyaḥ
Ablativepratiṣṭhāmayūkhāt pratiṣṭhāmayūkhābhyām pratiṣṭhāmayūkhebhyaḥ
Genitivepratiṣṭhāmayūkhasya pratiṣṭhāmayūkhayoḥ pratiṣṭhāmayūkhānām
Locativepratiṣṭhāmayūkhe pratiṣṭhāmayūkhayoḥ pratiṣṭhāmayūkheṣu

Compound pratiṣṭhāmayūkha -

Adverb -pratiṣṭhāmayūkham -pratiṣṭhāmayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria