सुबन्तावली ?प्रतिष्ठामयूख

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिष्ठामयूखः प्रतिष्ठामयूखौ प्रतिष्ठामयूखाः
सम्बोधनम्प्रतिष्ठामयूख प्रतिष्ठामयूखौ प्रतिष्ठामयूखाः
द्वितीयाप्रतिष्ठामयूखम् प्रतिष्ठामयूखौ प्रतिष्ठामयूखान्
तृतीयाप्रतिष्ठामयूखेन प्रतिष्ठामयूखाभ्याम् प्रतिष्ठामयूखैः प्रतिष्ठामयूखेभिः
चतुर्थीप्रतिष्ठामयूखाय प्रतिष्ठामयूखाभ्याम् प्रतिष्ठामयूखेभ्यः
पञ्चमीप्रतिष्ठामयूखात् प्रतिष्ठामयूखाभ्याम् प्रतिष्ठामयूखेभ्यः
षष्ठीप्रतिष्ठामयूखस्य प्रतिष्ठामयूखयोः प्रतिष्ठामयूखानाम्
सप्तमीप्रतिष्ठामयूखे प्रतिष्ठामयूखयोः प्रतिष्ठामयूखेषु

समास प्रतिष्ठामयूख

अव्यय ॰प्रतिष्ठामयूखम् ॰प्रतिष्ठामयूखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria