Declension table of ?pratiṣṭhākaustubha

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhākaustubhaḥ pratiṣṭhākaustubhau pratiṣṭhākaustubhāḥ
Vocativepratiṣṭhākaustubha pratiṣṭhākaustubhau pratiṣṭhākaustubhāḥ
Accusativepratiṣṭhākaustubham pratiṣṭhākaustubhau pratiṣṭhākaustubhān
Instrumentalpratiṣṭhākaustubhena pratiṣṭhākaustubhābhyām pratiṣṭhākaustubhaiḥ pratiṣṭhākaustubhebhiḥ
Dativepratiṣṭhākaustubhāya pratiṣṭhākaustubhābhyām pratiṣṭhākaustubhebhyaḥ
Ablativepratiṣṭhākaustubhāt pratiṣṭhākaustubhābhyām pratiṣṭhākaustubhebhyaḥ
Genitivepratiṣṭhākaustubhasya pratiṣṭhākaustubhayoḥ pratiṣṭhākaustubhānām
Locativepratiṣṭhākaustubhe pratiṣṭhākaustubhayoḥ pratiṣṭhākaustubheṣu

Compound pratiṣṭhākaustubha -

Adverb -pratiṣṭhākaustubham -pratiṣṭhākaustubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria