Declension table of pratiṣṭhākaustubhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhākaustubhaḥ | pratiṣṭhākaustubhau | pratiṣṭhākaustubhāḥ |
Vocative | pratiṣṭhākaustubha | pratiṣṭhākaustubhau | pratiṣṭhākaustubhāḥ |
Accusative | pratiṣṭhākaustubham | pratiṣṭhākaustubhau | pratiṣṭhākaustubhān |
Instrumental | pratiṣṭhākaustubhena | pratiṣṭhākaustubhābhyām | pratiṣṭhākaustubhaiḥ |
Dative | pratiṣṭhākaustubhāya | pratiṣṭhākaustubhābhyām | pratiṣṭhākaustubhebhyaḥ |
Ablative | pratiṣṭhākaustubhāt | pratiṣṭhākaustubhābhyām | pratiṣṭhākaustubhebhyaḥ |
Genitive | pratiṣṭhākaustubhasya | pratiṣṭhākaustubhayoḥ | pratiṣṭhākaustubhānām |
Locative | pratiṣṭhākaustubhe | pratiṣṭhākaustubhayoḥ | pratiṣṭhākaustubheṣu |