सुबन्तावली ?प्रतिष्ठाकौस्तुभ

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिष्ठाकौस्तुभः प्रतिष्ठाकौस्तुभौ प्रतिष्ठाकौस्तुभाः
सम्बोधनम्प्रतिष्ठाकौस्तुभ प्रतिष्ठाकौस्तुभौ प्रतिष्ठाकौस्तुभाः
द्वितीयाप्रतिष्ठाकौस्तुभम् प्रतिष्ठाकौस्तुभौ प्रतिष्ठाकौस्तुभान्
तृतीयाप्रतिष्ठाकौस्तुभेन प्रतिष्ठाकौस्तुभाभ्याम् प्रतिष्ठाकौस्तुभैः प्रतिष्ठाकौस्तुभेभिः
चतुर्थीप्रतिष्ठाकौस्तुभाय प्रतिष्ठाकौस्तुभाभ्याम् प्रतिष्ठाकौस्तुभेभ्यः
पञ्चमीप्रतिष्ठाकौस्तुभात् प्रतिष्ठाकौस्तुभाभ्याम् प्रतिष्ठाकौस्तुभेभ्यः
षष्ठीप्रतिष्ठाकौस्तुभस्य प्रतिष्ठाकौस्तुभयोः प्रतिष्ठाकौस्तुभानाम्
सप्तमीप्रतिष्ठाकौस्तुभे प्रतिष्ठाकौस्तुभयोः प्रतिष्ठाकौस्तुभेषु

समास प्रतिष्ठाकौस्तुभ

अव्यय ॰प्रतिष्ठाकौस्तुभम् ॰प्रतिष्ठाकौस्तुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria