Declension table of ?pratiṣṭhācintāmaṇi

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhācintāmaṇiḥ pratiṣṭhācintāmaṇī pratiṣṭhācintāmaṇayaḥ
Vocativepratiṣṭhācintāmaṇe pratiṣṭhācintāmaṇī pratiṣṭhācintāmaṇayaḥ
Accusativepratiṣṭhācintāmaṇim pratiṣṭhācintāmaṇī pratiṣṭhācintāmaṇīn
Instrumentalpratiṣṭhācintāmaṇinā pratiṣṭhācintāmaṇibhyām pratiṣṭhācintāmaṇibhiḥ
Dativepratiṣṭhācintāmaṇaye pratiṣṭhācintāmaṇibhyām pratiṣṭhācintāmaṇibhyaḥ
Ablativepratiṣṭhācintāmaṇeḥ pratiṣṭhācintāmaṇibhyām pratiṣṭhācintāmaṇibhyaḥ
Genitivepratiṣṭhācintāmaṇeḥ pratiṣṭhācintāmaṇyoḥ pratiṣṭhācintāmaṇīnām
Locativepratiṣṭhācintāmaṇau pratiṣṭhācintāmaṇyoḥ pratiṣṭhācintāmaṇiṣu

Compound pratiṣṭhācintāmaṇi -

Adverb -pratiṣṭhācintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria