सुबन्तावली ?प्रतिष्ठाचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिष्ठाचिन्तामणिः प्रतिष्ठाचिन्तामणी प्रतिष्ठाचिन्तामणयः
सम्बोधनम्प्रतिष्ठाचिन्तामणे प्रतिष्ठाचिन्तामणी प्रतिष्ठाचिन्तामणयः
द्वितीयाप्रतिष्ठाचिन्तामणिम् प्रतिष्ठाचिन्तामणी प्रतिष्ठाचिन्तामणीन्
तृतीयाप्रतिष्ठाचिन्तामणिना प्रतिष्ठाचिन्तामणिभ्याम् प्रतिष्ठाचिन्तामणिभिः
चतुर्थीप्रतिष्ठाचिन्तामणये प्रतिष्ठाचिन्तामणिभ्याम् प्रतिष्ठाचिन्तामणिभ्यः
पञ्चमीप्रतिष्ठाचिन्तामणेः प्रतिष्ठाचिन्तामणिभ्याम् प्रतिष्ठाचिन्तामणिभ्यः
षष्ठीप्रतिष्ठाचिन्तामणेः प्रतिष्ठाचिन्तामण्योः प्रतिष्ठाचिन्तामणीनाम्
सप्तमीप्रतिष्ठाचिन्तामणौ प्रतिष्ठाचिन्तामण्योः प्रतिष्ठाचिन्तामणिषु

समास प्रतिष्ठाचिन्तामणि

अव्यय ॰प्रतिष्ठाचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria