Declension table of prathiṣṭha

Deva

NeuterSingularDualPlural
Nominativeprathiṣṭham prathiṣṭhe prathiṣṭhāni
Vocativeprathiṣṭha prathiṣṭhe prathiṣṭhāni
Accusativeprathiṣṭham prathiṣṭhe prathiṣṭhāni
Instrumentalprathiṣṭhena prathiṣṭhābhyām prathiṣṭhaiḥ
Dativeprathiṣṭhāya prathiṣṭhābhyām prathiṣṭhebhyaḥ
Ablativeprathiṣṭhāt prathiṣṭhābhyām prathiṣṭhebhyaḥ
Genitiveprathiṣṭhasya prathiṣṭhayoḥ prathiṣṭhānām
Locativeprathiṣṭhe prathiṣṭhayoḥ prathiṣṭheṣu

Compound prathiṣṭha -

Adverb -prathiṣṭham -prathiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria