Declension table of prathiṣṭha

Deva

MasculineSingularDualPlural
Nominativeprathiṣṭhaḥ prathiṣṭhau prathiṣṭhāḥ
Vocativeprathiṣṭha prathiṣṭhau prathiṣṭhāḥ
Accusativeprathiṣṭham prathiṣṭhau prathiṣṭhān
Instrumentalprathiṣṭhena prathiṣṭhābhyām prathiṣṭhaiḥ prathiṣṭhebhiḥ
Dativeprathiṣṭhāya prathiṣṭhābhyām prathiṣṭhebhyaḥ
Ablativeprathiṣṭhāt prathiṣṭhābhyām prathiṣṭhebhyaḥ
Genitiveprathiṣṭhasya prathiṣṭhayoḥ prathiṣṭhānām
Locativeprathiṣṭhe prathiṣṭhayoḥ prathiṣṭheṣu

Compound prathiṣṭha -

Adverb -prathiṣṭham -prathiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria