Declension table of ?prathamasaṅgama

Deva

MasculineSingularDualPlural
Nominativeprathamasaṅgamaḥ prathamasaṅgamau prathamasaṅgamāḥ
Vocativeprathamasaṅgama prathamasaṅgamau prathamasaṅgamāḥ
Accusativeprathamasaṅgamam prathamasaṅgamau prathamasaṅgamān
Instrumentalprathamasaṅgamena prathamasaṅgamābhyām prathamasaṅgamaiḥ prathamasaṅgamebhiḥ
Dativeprathamasaṅgamāya prathamasaṅgamābhyām prathamasaṅgamebhyaḥ
Ablativeprathamasaṅgamāt prathamasaṅgamābhyām prathamasaṅgamebhyaḥ
Genitiveprathamasaṅgamasya prathamasaṅgamayoḥ prathamasaṅgamānām
Locativeprathamasaṅgame prathamasaṅgamayoḥ prathamasaṅgameṣu

Compound prathamasaṅgama -

Adverb -prathamasaṅgamam -prathamasaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria