सुबन्तावली ?प्रथमसङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाप्रथमसङ्गमः प्रथमसङ्गमौ प्रथमसङ्गमाः
सम्बोधनम्प्रथमसङ्गम प्रथमसङ्गमौ प्रथमसङ्गमाः
द्वितीयाप्रथमसङ्गमम् प्रथमसङ्गमौ प्रथमसङ्गमान्
तृतीयाप्रथमसङ्गमेन प्रथमसङ्गमाभ्याम् प्रथमसङ्गमैः प्रथमसङ्गमेभिः
चतुर्थीप्रथमसङ्गमाय प्रथमसङ्गमाभ्याम् प्रथमसङ्गमेभ्यः
पञ्चमीप्रथमसङ्गमात् प्रथमसङ्गमाभ्याम् प्रथमसङ्गमेभ्यः
षष्ठीप्रथमसङ्गमस्य प्रथमसङ्गमयोः प्रथमसङ्गमानाम्
सप्तमीप्रथमसङ्गमे प्रथमसङ्गमयोः प्रथमसङ्गमेषु

समास प्रथमसङ्गम

अव्यय ॰प्रथमसङ्गमम् ॰प्रथमसङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria