Declension table of prathamapuruṣa

Deva

MasculineSingularDualPlural
Nominativeprathamapuruṣaḥ prathamapuruṣau prathamapuruṣāḥ
Vocativeprathamapuruṣa prathamapuruṣau prathamapuruṣāḥ
Accusativeprathamapuruṣam prathamapuruṣau prathamapuruṣān
Instrumentalprathamapuruṣeṇa prathamapuruṣābhyām prathamapuruṣaiḥ prathamapuruṣebhiḥ
Dativeprathamapuruṣāya prathamapuruṣābhyām prathamapuruṣebhyaḥ
Ablativeprathamapuruṣāt prathamapuruṣābhyām prathamapuruṣebhyaḥ
Genitiveprathamapuruṣasya prathamapuruṣayoḥ prathamapuruṣāṇām
Locativeprathamapuruṣe prathamapuruṣayoḥ prathamapuruṣeṣu

Compound prathamapuruṣa -

Adverb -prathamapuruṣam -prathamapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria