Declension table of ?prathamacittotpādikā

Deva

FeminineSingularDualPlural
Nominativeprathamacittotpādikā prathamacittotpādike prathamacittotpādikāḥ
Vocativeprathamacittotpādike prathamacittotpādike prathamacittotpādikāḥ
Accusativeprathamacittotpādikām prathamacittotpādike prathamacittotpādikāḥ
Instrumentalprathamacittotpādikayā prathamacittotpādikābhyām prathamacittotpādikābhiḥ
Dativeprathamacittotpādikāyai prathamacittotpādikābhyām prathamacittotpādikābhyaḥ
Ablativeprathamacittotpādikāyāḥ prathamacittotpādikābhyām prathamacittotpādikābhyaḥ
Genitiveprathamacittotpādikāyāḥ prathamacittotpādikayoḥ prathamacittotpādikānām
Locativeprathamacittotpādikāyām prathamacittotpādikayoḥ prathamacittotpādikāsu

Adverb -prathamacittotpādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria