सुबन्तावली ?प्रथमचित्तोत्पादिका

Roma

स्त्रीएकद्विबहु
प्रथमाप्रथमचित्तोत्पादिका प्रथमचित्तोत्पादिके प्रथमचित्तोत्पादिकाः
सम्बोधनम्प्रथमचित्तोत्पादिके प्रथमचित्तोत्पादिके प्रथमचित्तोत्पादिकाः
द्वितीयाप्रथमचित्तोत्पादिकाम् प्रथमचित्तोत्पादिके प्रथमचित्तोत्पादिकाः
तृतीयाप्रथमचित्तोत्पादिकया प्रथमचित्तोत्पादिकाभ्याम् प्रथमचित्तोत्पादिकाभिः
चतुर्थीप्रथमचित्तोत्पादिकायै प्रथमचित्तोत्पादिकाभ्याम् प्रथमचित्तोत्पादिकाभ्यः
पञ्चमीप्रथमचित्तोत्पादिकायाः प्रथमचित्तोत्पादिकाभ्याम् प्रथमचित्तोत्पादिकाभ्यः
षष्ठीप्रथमचित्तोत्पादिकायाः प्रथमचित्तोत्पादिकयोः प्रथमचित्तोत्पादिकानाम्
सप्तमीप्रथमचित्तोत्पादिकायाम् प्रथमचित्तोत्पादिकयोः प्रथमचित्तोत्पादिकासु

अव्यय ॰प्रथमचित्तोत्पादिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria