Declension table of ?prathamābhitaptā

Deva

FeminineSingularDualPlural
Nominativeprathamābhitaptā prathamābhitapte prathamābhitaptāḥ
Vocativeprathamābhitapte prathamābhitapte prathamābhitaptāḥ
Accusativeprathamābhitaptām prathamābhitapte prathamābhitaptāḥ
Instrumentalprathamābhitaptayā prathamābhitaptābhyām prathamābhitaptābhiḥ
Dativeprathamābhitaptāyai prathamābhitaptābhyām prathamābhitaptābhyaḥ
Ablativeprathamābhitaptāyāḥ prathamābhitaptābhyām prathamābhitaptābhyaḥ
Genitiveprathamābhitaptāyāḥ prathamābhitaptayoḥ prathamābhitaptānām
Locativeprathamābhitaptāyām prathamābhitaptayoḥ prathamābhitaptāsu

Adverb -prathamābhitaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria