सुबन्तावली ?प्रथमाभितप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रथमाभितप्ता प्रथमाभितप्ते प्रथमाभितप्ताः
सम्बोधनम्प्रथमाभितप्ते प्रथमाभितप्ते प्रथमाभितप्ताः
द्वितीयाप्रथमाभितप्ताम् प्रथमाभितप्ते प्रथमाभितप्ताः
तृतीयाप्रथमाभितप्तया प्रथमाभितप्ताभ्याम् प्रथमाभितप्ताभिः
चतुर्थीप्रथमाभितप्तायै प्रथमाभितप्ताभ्याम् प्रथमाभितप्ताभ्यः
पञ्चमीप्रथमाभितप्तायाः प्रथमाभितप्ताभ्याम् प्रथमाभितप्ताभ्यः
षष्ठीप्रथमाभितप्तायाः प्रथमाभितप्तयोः प्रथमाभितप्तानाम्
सप्तमीप्रथमाभितप्तायाम् प्रथमाभितप्तयोः प्रथमाभितप्तासु

अव्यय ॰प्रथमाभितप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria