Declension table of ?prathamābhidheyatā

Deva

FeminineSingularDualPlural
Nominativeprathamābhidheyatā prathamābhidheyate prathamābhidheyatāḥ
Vocativeprathamābhidheyate prathamābhidheyate prathamābhidheyatāḥ
Accusativeprathamābhidheyatām prathamābhidheyate prathamābhidheyatāḥ
Instrumentalprathamābhidheyatayā prathamābhidheyatābhyām prathamābhidheyatābhiḥ
Dativeprathamābhidheyatāyai prathamābhidheyatābhyām prathamābhidheyatābhyaḥ
Ablativeprathamābhidheyatāyāḥ prathamābhidheyatābhyām prathamābhidheyatābhyaḥ
Genitiveprathamābhidheyatāyāḥ prathamābhidheyatayoḥ prathamābhidheyatānām
Locativeprathamābhidheyatāyām prathamābhidheyatayoḥ prathamābhidheyatāsu

Adverb -prathamābhidheyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria