सुबन्तावली ?प्रथमाभिधेयता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रथमाभिधेयता प्रथमाभिधेयते प्रथमाभिधेयताः
सम्बोधनम्प्रथमाभिधेयते प्रथमाभिधेयते प्रथमाभिधेयताः
द्वितीयाप्रथमाभिधेयताम् प्रथमाभिधेयते प्रथमाभिधेयताः
तृतीयाप्रथमाभिधेयतया प्रथमाभिधेयताभ्याम् प्रथमाभिधेयताभिः
चतुर्थीप्रथमाभिधेयतायै प्रथमाभिधेयताभ्याम् प्रथमाभिधेयताभ्यः
पञ्चमीप्रथमाभिधेयतायाः प्रथमाभिधेयताभ्याम् प्रथमाभिधेयताभ्यः
षष्ठीप्रथमाभिधेयतायाः प्रथमाभिधेयतयोः प्रथमाभिधेयतानाम्
सप्तमीप्रथमाभिधेयतायाम् प्रथमाभिधेयतयोः प्रथमाभिधेयतासु

अव्यय ॰प्रथमाभिधेयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria