Declension table of pratardana

Deva

MasculineSingularDualPlural
Nominativepratardanaḥ pratardanau pratardanāḥ
Vocativepratardana pratardanau pratardanāḥ
Accusativepratardanam pratardanau pratardanān
Instrumentalpratardanena pratardanābhyām pratardanaiḥ pratardanebhiḥ
Dativepratardanāya pratardanābhyām pratardanebhyaḥ
Ablativepratardanāt pratardanābhyām pratardanebhyaḥ
Genitivepratardanasya pratardanayoḥ pratardanānām
Locativepratardane pratardanayoḥ pratardaneṣu

Compound pratardana -

Adverb -pratardanam -pratardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria