सुबन्तावली प्रतर्दन

Roma

पुमान्एकद्विबहु
प्रथमाप्रतर्दनः प्रतर्दनौ प्रतर्दनाः
सम्बोधनम्प्रतर्दन प्रतर्दनौ प्रतर्दनाः
द्वितीयाप्रतर्दनम् प्रतर्दनौ प्रतर्दनान्
तृतीयाप्रतर्दनेन प्रतर्दनाभ्याम् प्रतर्दनैः प्रतर्दनेभिः
चतुर्थीप्रतर्दनाय प्रतर्दनाभ्याम् प्रतर्दनेभ्यः
पञ्चमीप्रतर्दनात् प्रतर्दनाभ्याम् प्रतर्दनेभ्यः
षष्ठीप्रतर्दनस्य प्रतर्दनयोः प्रतर्दनानाम्
सप्तमीप्रतर्दने प्रतर्दनयोः प्रतर्दनेषु

समास प्रतर्दन

अव्यय ॰प्रतर्दनम् ॰प्रतर्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria