Declension table of pratapta

Deva

NeuterSingularDualPlural
Nominativeprataptam pratapte prataptāni
Vocativepratapta pratapte prataptāni
Accusativeprataptam pratapte prataptāni
Instrumentalprataptena prataptābhyām prataptaiḥ
Dativeprataptāya prataptābhyām prataptebhyaḥ
Ablativeprataptāt prataptābhyām prataptebhyaḥ
Genitiveprataptasya prataptayoḥ prataptānām
Locativepratapte prataptayoḥ pratapteṣu

Compound pratapta -

Adverb -prataptam -prataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria