Declension table of pratapta

Deva

MasculineSingularDualPlural
Nominativeprataptaḥ prataptau prataptāḥ
Vocativepratapta prataptau prataptāḥ
Accusativeprataptam prataptau prataptān
Instrumentalprataptena prataptābhyām prataptaiḥ prataptebhiḥ
Dativeprataptāya prataptābhyām prataptebhyaḥ
Ablativeprataptāt prataptābhyām prataptebhyaḥ
Genitiveprataptasya prataptayoḥ prataptānām
Locativepratapte prataptayoḥ pratapteṣu

Compound pratapta -

Adverb -prataptam -prataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria