Declension table of prasveda

Deva

MasculineSingularDualPlural
Nominativeprasvedaḥ prasvedau prasvedāḥ
Vocativeprasveda prasvedau prasvedāḥ
Accusativeprasvedam prasvedau prasvedān
Instrumentalprasvedena prasvedābhyām prasvedaiḥ prasvedebhiḥ
Dativeprasvedāya prasvedābhyām prasvedebhyaḥ
Ablativeprasvedāt prasvedābhyām prasvedebhyaḥ
Genitiveprasvedasya prasvedayoḥ prasvedānām
Locativeprasvede prasvedayoḥ prasvedeṣu

Compound prasveda -

Adverb -prasvedam -prasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria