Declension table of prasuśruta

Deva

MasculineSingularDualPlural
Nominativeprasuśrutaḥ prasuśrutau prasuśrutāḥ
Vocativeprasuśruta prasuśrutau prasuśrutāḥ
Accusativeprasuśrutam prasuśrutau prasuśrutān
Instrumentalprasuśrutena prasuśrutābhyām prasuśrutaiḥ prasuśrutebhiḥ
Dativeprasuśrutāya prasuśrutābhyām prasuśrutebhyaḥ
Ablativeprasuśrutāt prasuśrutābhyām prasuśrutebhyaḥ
Genitiveprasuśrutasya prasuśrutayoḥ prasuśrutānām
Locativeprasuśrute prasuśrutayoḥ prasuśruteṣu

Compound prasuśruta -

Adverb -prasuśrutam -prasuśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria