Declension table of prasūta

Deva

NeuterSingularDualPlural
Nominativeprasūtam prasūte prasūtāni
Vocativeprasūta prasūte prasūtāni
Accusativeprasūtam prasūte prasūtāni
Instrumentalprasūtena prasūtābhyām prasūtaiḥ
Dativeprasūtāya prasūtābhyām prasūtebhyaḥ
Ablativeprasūtāt prasūtābhyām prasūtebhyaḥ
Genitiveprasūtasya prasūtayoḥ prasūtānām
Locativeprasūte prasūtayoḥ prasūteṣu

Compound prasūta -

Adverb -prasūtam -prasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria