Declension table of prasupta

Deva

NeuterSingularDualPlural
Nominativeprasuptam prasupte prasuptāni
Vocativeprasupta prasupte prasuptāni
Accusativeprasuptam prasupte prasuptāni
Instrumentalprasuptena prasuptābhyām prasuptaiḥ
Dativeprasuptāya prasuptābhyām prasuptebhyaḥ
Ablativeprasuptāt prasuptābhyām prasuptebhyaḥ
Genitiveprasuptasya prasuptayoḥ prasuptānām
Locativeprasupte prasuptayoḥ prasupteṣu

Compound prasupta -

Adverb -prasuptam -prasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria