Declension table of ?prastutāṅkura

Deva

MasculineSingularDualPlural
Nominativeprastutāṅkuraḥ prastutāṅkurau prastutāṅkurāḥ
Vocativeprastutāṅkura prastutāṅkurau prastutāṅkurāḥ
Accusativeprastutāṅkuram prastutāṅkurau prastutāṅkurān
Instrumentalprastutāṅkureṇa prastutāṅkurābhyām prastutāṅkuraiḥ prastutāṅkurebhiḥ
Dativeprastutāṅkurāya prastutāṅkurābhyām prastutāṅkurebhyaḥ
Ablativeprastutāṅkurāt prastutāṅkurābhyām prastutāṅkurebhyaḥ
Genitiveprastutāṅkurasya prastutāṅkurayoḥ prastutāṅkurāṇām
Locativeprastutāṅkure prastutāṅkurayoḥ prastutāṅkureṣu

Compound prastutāṅkura -

Adverb -prastutāṅkuram -prastutāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria