सुबन्तावली ?प्रस्तुताङ्कुर

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्तुताङ्कुरः प्रस्तुताङ्कुरौ प्रस्तुताङ्कुराः
सम्बोधनम्प्रस्तुताङ्कुर प्रस्तुताङ्कुरौ प्रस्तुताङ्कुराः
द्वितीयाप्रस्तुताङ्कुरम् प्रस्तुताङ्कुरौ प्रस्तुताङ्कुरान्
तृतीयाप्रस्तुताङ्कुरेण प्रस्तुताङ्कुराभ्याम् प्रस्तुताङ्कुरैः प्रस्तुताङ्कुरेभिः
चतुर्थीप्रस्तुताङ्कुराय प्रस्तुताङ्कुराभ्याम् प्रस्तुताङ्कुरेभ्यः
पञ्चमीप्रस्तुताङ्कुरात् प्रस्तुताङ्कुराभ्याम् प्रस्तुताङ्कुरेभ्यः
षष्ठीप्रस्तुताङ्कुरस्य प्रस्तुताङ्कुरयोः प्रस्तुताङ्कुराणाम्
सप्तमीप्रस्तुताङ्कुरे प्रस्तुताङ्कुरयोः प्रस्तुताङ्कुरेषु

समास प्रस्तुताङ्कुर

अव्यय ॰प्रस्तुताङ्कुरम् ॰प्रस्तुताङ्कुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria