Declension table of prastuta

Deva

NeuterSingularDualPlural
Nominativeprastutam prastute prastutāni
Vocativeprastuta prastute prastutāni
Accusativeprastutam prastute prastutāni
Instrumentalprastutena prastutābhyām prastutaiḥ
Dativeprastutāya prastutābhyām prastutebhyaḥ
Ablativeprastutāt prastutābhyām prastutebhyaḥ
Genitiveprastutasya prastutayoḥ prastutānām
Locativeprastute prastutayoḥ prastuteṣu

Compound prastuta -

Adverb -prastutam -prastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria