Declension table of prastotṛ

Deva

MasculineSingularDualPlural
Nominativeprastotā prastotārau prastotāraḥ
Vocativeprastotaḥ prastotārau prastotāraḥ
Accusativeprastotāram prastotārau prastotṝn
Instrumentalprastotrā prastotṛbhyām prastotṛbhiḥ
Dativeprastotre prastotṛbhyām prastotṛbhyaḥ
Ablativeprastotuḥ prastotṛbhyām prastotṛbhyaḥ
Genitiveprastotuḥ prastotroḥ prastotṝṇām
Locativeprastotari prastotroḥ prastotṛṣu

Compound prastotṛ -

Adverb -prastotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria