Declension table of prasthita

Deva

MasculineSingularDualPlural
Nominativeprasthitaḥ prasthitau prasthitāḥ
Vocativeprasthita prasthitau prasthitāḥ
Accusativeprasthitam prasthitau prasthitān
Instrumentalprasthitena prasthitābhyām prasthitaiḥ prasthitebhiḥ
Dativeprasthitāya prasthitābhyām prasthitebhyaḥ
Ablativeprasthitāt prasthitābhyām prasthitebhyaḥ
Genitiveprasthitasya prasthitayoḥ prasthitānām
Locativeprasthite prasthitayoḥ prasthiteṣu

Compound prasthita -

Adverb -prasthitam -prasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria