Declension table of ?prasthānadundubhi

Deva

MasculineSingularDualPlural
Nominativeprasthānadundubhiḥ prasthānadundubhī prasthānadundubhayaḥ
Vocativeprasthānadundubhe prasthānadundubhī prasthānadundubhayaḥ
Accusativeprasthānadundubhim prasthānadundubhī prasthānadundubhīn
Instrumentalprasthānadundubhinā prasthānadundubhibhyām prasthānadundubhibhiḥ
Dativeprasthānadundubhaye prasthānadundubhibhyām prasthānadundubhibhyaḥ
Ablativeprasthānadundubheḥ prasthānadundubhibhyām prasthānadundubhibhyaḥ
Genitiveprasthānadundubheḥ prasthānadundubhyoḥ prasthānadundubhīnām
Locativeprasthānadundubhau prasthānadundubhyoḥ prasthānadundubhiṣu

Compound prasthānadundubhi -

Adverb -prasthānadundubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria