सुबन्तावली ?प्रस्थानदुन्दुभि

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्थानदुन्दुभिः प्रस्थानदुन्दुभी प्रस्थानदुन्दुभयः
सम्बोधनम्प्रस्थानदुन्दुभे प्रस्थानदुन्दुभी प्रस्थानदुन्दुभयः
द्वितीयाप्रस्थानदुन्दुभिम् प्रस्थानदुन्दुभी प्रस्थानदुन्दुभीन्
तृतीयाप्रस्थानदुन्दुभिना प्रस्थानदुन्दुभिभ्याम् प्रस्थानदुन्दुभिभिः
चतुर्थीप्रस्थानदुन्दुभये प्रस्थानदुन्दुभिभ्याम् प्रस्थानदुन्दुभिभ्यः
पञ्चमीप्रस्थानदुन्दुभेः प्रस्थानदुन्दुभिभ्याम् प्रस्थानदुन्दुभिभ्यः
षष्ठीप्रस्थानदुन्दुभेः प्रस्थानदुन्दुभ्योः प्रस्थानदुन्दुभीनाम्
सप्तमीप्रस्थानदुन्दुभौ प्रस्थानदुन्दुभ्योः प्रस्थानदुन्दुभिषु

समास प्रस्थानदुन्दुभि

अव्यय ॰प्रस्थानदुन्दुभि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria