Declension table of ?prastareṣṭha

Deva

MasculineSingularDualPlural
Nominativeprastareṣṭhaḥ prastareṣṭhau prastareṣṭhāḥ
Vocativeprastareṣṭha prastareṣṭhau prastareṣṭhāḥ
Accusativeprastareṣṭham prastareṣṭhau prastareṣṭhān
Instrumentalprastareṣṭhena prastareṣṭhābhyām prastareṣṭhaiḥ prastareṣṭhebhiḥ
Dativeprastareṣṭhāya prastareṣṭhābhyām prastareṣṭhebhyaḥ
Ablativeprastareṣṭhāt prastareṣṭhābhyām prastareṣṭhebhyaḥ
Genitiveprastareṣṭhasya prastareṣṭhayoḥ prastareṣṭhānām
Locativeprastareṣṭhe prastareṣṭhayoḥ prastareṣṭheṣu

Compound prastareṣṭha -

Adverb -prastareṣṭham -prastareṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria