सुबन्तावली ?प्रस्तरेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्तरेष्ठः प्रस्तरेष्ठौ प्रस्तरेष्ठाः
सम्बोधनम्प्रस्तरेष्ठ प्रस्तरेष्ठौ प्रस्तरेष्ठाः
द्वितीयाप्रस्तरेष्ठम् प्रस्तरेष्ठौ प्रस्तरेष्ठान्
तृतीयाप्रस्तरेष्ठेन प्रस्तरेष्ठाभ्याम् प्रस्तरेष्ठैः प्रस्तरेष्ठेभिः
चतुर्थीप्रस्तरेष्ठाय प्रस्तरेष्ठाभ्याम् प्रस्तरेष्ठेभ्यः
पञ्चमीप्रस्तरेष्ठात् प्रस्तरेष्ठाभ्याम् प्रस्तरेष्ठेभ्यः
षष्ठीप्रस्तरेष्ठस्य प्रस्तरेष्ठयोः प्रस्तरेष्ठानाम्
सप्तमीप्रस्तरेष्ठे प्रस्तरेष्ठयोः प्रस्तरेष्ठेषु

समास प्रस्तरेष्ठ

अव्यय ॰प्रस्तरेष्ठम् ॰प्रस्तरेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria