Declension table of prastara

Deva

MasculineSingularDualPlural
Nominativeprastaraḥ prastarau prastarāḥ
Vocativeprastara prastarau prastarāḥ
Accusativeprastaram prastarau prastarān
Instrumentalprastareṇa prastarābhyām prastaraiḥ prastarebhiḥ
Dativeprastarāya prastarābhyām prastarebhyaḥ
Ablativeprastarāt prastarābhyām prastarebhyaḥ
Genitiveprastarasya prastarayoḥ prastarāṇām
Locativeprastare prastarayoḥ prastareṣu

Compound prastara -

Adverb -prastaram -prastarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria