Declension table of prastāvasadṛśa

Deva

NeuterSingularDualPlural
Nominativeprastāvasadṛśam prastāvasadṛśe prastāvasadṛśāni
Vocativeprastāvasadṛśa prastāvasadṛśe prastāvasadṛśāni
Accusativeprastāvasadṛśam prastāvasadṛśe prastāvasadṛśāni
Instrumentalprastāvasadṛśena prastāvasadṛśābhyām prastāvasadṛśaiḥ
Dativeprastāvasadṛśāya prastāvasadṛśābhyām prastāvasadṛśebhyaḥ
Ablativeprastāvasadṛśāt prastāvasadṛśābhyām prastāvasadṛśebhyaḥ
Genitiveprastāvasadṛśasya prastāvasadṛśayoḥ prastāvasadṛśānām
Locativeprastāvasadṛśe prastāvasadṛśayoḥ prastāvasadṛśeṣu

Compound prastāvasadṛśa -

Adverb -prastāvasadṛśam -prastāvasadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria