Declension table of ?prastāracintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeprastāracintāmaṇiḥ prastāracintāmaṇī prastāracintāmaṇayaḥ
Vocativeprastāracintāmaṇe prastāracintāmaṇī prastāracintāmaṇayaḥ
Accusativeprastāracintāmaṇim prastāracintāmaṇī prastāracintāmaṇīn
Instrumentalprastāracintāmaṇinā prastāracintāmaṇibhyām prastāracintāmaṇibhiḥ
Dativeprastāracintāmaṇaye prastāracintāmaṇibhyām prastāracintāmaṇibhyaḥ
Ablativeprastāracintāmaṇeḥ prastāracintāmaṇibhyām prastāracintāmaṇibhyaḥ
Genitiveprastāracintāmaṇeḥ prastāracintāmaṇyoḥ prastāracintāmaṇīnām
Locativeprastāracintāmaṇau prastāracintāmaṇyoḥ prastāracintāmaṇiṣu

Compound prastāracintāmaṇi -

Adverb -prastāracintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria