सुबन्तावली ?प्रस्तारचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्तारचिन्तामणिः प्रस्तारचिन्तामणी प्रस्तारचिन्तामणयः
सम्बोधनम्प्रस्तारचिन्तामणे प्रस्तारचिन्तामणी प्रस्तारचिन्तामणयः
द्वितीयाप्रस्तारचिन्तामणिम् प्रस्तारचिन्तामणी प्रस्तारचिन्तामणीन्
तृतीयाप्रस्तारचिन्तामणिना प्रस्तारचिन्तामणिभ्याम् प्रस्तारचिन्तामणिभिः
चतुर्थीप्रस्तारचिन्तामणये प्रस्तारचिन्तामणिभ्याम् प्रस्तारचिन्तामणिभ्यः
पञ्चमीप्रस्तारचिन्तामणेः प्रस्तारचिन्तामणिभ्याम् प्रस्तारचिन्तामणिभ्यः
षष्ठीप्रस्तारचिन्तामणेः प्रस्तारचिन्तामण्योः प्रस्तारचिन्तामणीनाम्
सप्तमीप्रस्तारचिन्तामणौ प्रस्तारचिन्तामण्योः प्रस्तारचिन्तामणिषु

समास प्रस्तारचिन्तामणि

अव्यय ॰प्रस्तारचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria