Declension table of ?prasmīkṣya

Deva

MasculineSingularDualPlural
Nominativeprasmīkṣyaḥ prasmīkṣyau prasmīkṣyāḥ
Vocativeprasmīkṣya prasmīkṣyau prasmīkṣyāḥ
Accusativeprasmīkṣyam prasmīkṣyau prasmīkṣyān
Instrumentalprasmīkṣyeṇa prasmīkṣyābhyām prasmīkṣyaiḥ prasmīkṣyebhiḥ
Dativeprasmīkṣyāya prasmīkṣyābhyām prasmīkṣyebhyaḥ
Ablativeprasmīkṣyāt prasmīkṣyābhyām prasmīkṣyebhyaḥ
Genitiveprasmīkṣyasya prasmīkṣyayoḥ prasmīkṣyāṇām
Locativeprasmīkṣye prasmīkṣyayoḥ prasmīkṣyeṣu

Compound prasmīkṣya -

Adverb -prasmīkṣyam -prasmīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria