सुबन्तावली ?प्रस्मीक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्मीक्ष्यः प्रस्मीक्ष्यौ प्रस्मीक्ष्याः
सम्बोधनम्प्रस्मीक्ष्य प्रस्मीक्ष्यौ प्रस्मीक्ष्याः
द्वितीयाप्रस्मीक्ष्यम् प्रस्मीक्ष्यौ प्रस्मीक्ष्यान्
तृतीयाप्रस्मीक्ष्येण प्रस्मीक्ष्याभ्याम् प्रस्मीक्ष्यैः प्रस्मीक्ष्येभिः
चतुर्थीप्रस्मीक्ष्याय प्रस्मीक्ष्याभ्याम् प्रस्मीक्ष्येभ्यः
पञ्चमीप्रस्मीक्ष्यात् प्रस्मीक्ष्याभ्याम् प्रस्मीक्ष्येभ्यः
षष्ठीप्रस्मीक्ष्यस्य प्रस्मीक्ष्ययोः प्रस्मीक्ष्याणाम्
सप्तमीप्रस्मीक्ष्ये प्रस्मीक्ष्ययोः प्रस्मीक्ष्येषु

समास प्रस्मीक्ष्य

अव्यय ॰प्रस्मीक्ष्यम् ॰प्रस्मीक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria