Declension table of prasiddhi

Deva

FeminineSingularDualPlural
Nominativeprasiddhiḥ prasiddhī prasiddhayaḥ
Vocativeprasiddhe prasiddhī prasiddhayaḥ
Accusativeprasiddhim prasiddhī prasiddhīḥ
Instrumentalprasiddhyā prasiddhibhyām prasiddhibhiḥ
Dativeprasiddhyai prasiddhaye prasiddhibhyām prasiddhibhyaḥ
Ablativeprasiddhyāḥ prasiddheḥ prasiddhibhyām prasiddhibhyaḥ
Genitiveprasiddhyāḥ prasiddheḥ prasiddhyoḥ prasiddhīnām
Locativeprasiddhyām prasiddhau prasiddhyoḥ prasiddhiṣu

Compound prasiddhi -

Adverb -prasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria