Declension table of prasiddha

Deva

NeuterSingularDualPlural
Nominativeprasiddham prasiddhe prasiddhāni
Vocativeprasiddha prasiddhe prasiddhāni
Accusativeprasiddham prasiddhe prasiddhāni
Instrumentalprasiddhena prasiddhābhyām prasiddhaiḥ
Dativeprasiddhāya prasiddhābhyām prasiddhebhyaḥ
Ablativeprasiddhāt prasiddhābhyām prasiddhebhyaḥ
Genitiveprasiddhasya prasiddhayoḥ prasiddhānām
Locativeprasiddhe prasiddhayoḥ prasiddheṣu

Compound prasiddha -

Adverb -prasiddham -prasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria