Declension table of prasiddha

Deva

MasculineSingularDualPlural
Nominativeprasiddhaḥ prasiddhau prasiddhāḥ
Vocativeprasiddha prasiddhau prasiddhāḥ
Accusativeprasiddham prasiddhau prasiddhān
Instrumentalprasiddhena prasiddhābhyām prasiddhaiḥ prasiddhebhiḥ
Dativeprasiddhāya prasiddhābhyām prasiddhebhyaḥ
Ablativeprasiddhāt prasiddhābhyām prasiddhebhyaḥ
Genitiveprasiddhasya prasiddhayoḥ prasiddhānām
Locativeprasiddhe prasiddhayoḥ prasiddheṣu

Compound prasiddha -

Adverb -prasiddham -prasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria