Declension table of ?prasañjana

Deva

NeuterSingularDualPlural
Nominativeprasañjanam prasañjane prasañjanāni
Vocativeprasañjana prasañjane prasañjanāni
Accusativeprasañjanam prasañjane prasañjanāni
Instrumentalprasañjanena prasañjanābhyām prasañjanaiḥ
Dativeprasañjanāya prasañjanābhyām prasañjanebhyaḥ
Ablativeprasañjanāt prasañjanābhyām prasañjanebhyaḥ
Genitiveprasañjanasya prasañjanayoḥ prasañjanānām
Locativeprasañjane prasañjanayoḥ prasañjaneṣu

Compound prasañjana -

Adverb -prasañjanam -prasañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria