सुबन्तावली ?प्रसञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रसञ्जनम् प्रसञ्जने प्रसञ्जनानि
सम्बोधनम्प्रसञ्जन प्रसञ्जने प्रसञ्जनानि
द्वितीयाप्रसञ्जनम् प्रसञ्जने प्रसञ्जनानि
तृतीयाप्रसञ्जनेन प्रसञ्जनाभ्याम् प्रसञ्जनैः
चतुर्थीप्रसञ्जनाय प्रसञ्जनाभ्याम् प्रसञ्जनेभ्यः
पञ्चमीप्रसञ्जनात् प्रसञ्जनाभ्याम् प्रसञ्जनेभ्यः
षष्ठीप्रसञ्जनस्य प्रसञ्जनयोः प्रसञ्जनानाम्
सप्तमीप्रसञ्जने प्रसञ्जनयोः प्रसञ्जनेषु

समास प्रसञ्जन

अव्यय ॰प्रसञ्जनम् ॰प्रसञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria